Original

शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः ।देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥

Segmented

शूद्र-योन्याम् प्रसूतो ऽस्मि तप उग्रम् समास्थितः देव-त्वम् प्रार्थये राम स शरीरः महा-यशः

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तप तपस् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रार्थये प्रार्थय् pos=v,p=1,n=s,l=lat
राम राम pos=n,g=m,c=8,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s