Original

दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते ।तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ ॥ १३ ॥

Segmented

दत्तस्य हि पुनः दानम् सु महत् फलम् उच्यते तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नर-ऋषभ

Analysis

Word Lemma Parse
दत्तस्य दा pos=va,g=n,c=6,n=s,f=part
हि हि pos=i
पुनः पुनर् pos=i
दानम् दान pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
प्रदास्ये प्रदा pos=v,p=1,n=s,l=lrt
विधिवत् विधिवत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s