Original

सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ १० ॥

Segmented

सुरा हि कथयन्ति त्वाम् आगतम् शूद्र-घातिनम् ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः

Analysis

Word Lemma Parse
सुरा सुर pos=n,g=m,c=1,n=p
हि हि pos=i
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
शूद्र शूद्र pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तु तु pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
जीवापितः जीवापय् pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s