Original

सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ ॥

Segmented

सो ऽब्रवीत् प्रणतो भूत्वा अयम् अस्मि नराधिप वश्यः ते महा-बाहो किंकरः समुपस्थितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
वश्यः वश्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
किंकरः किंकर pos=n,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part