Original

यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः ।विपत्तिः परिभेदो वा भवेन्न च तथा कुरु ॥ ४ ॥

Segmented

यथा शरीरे बालस्य गुप्तस्य अक्लिष्ट-कर्मणः विपत्तिः परिभेदो वा भवेत् न च तथा कुरु

Analysis

Word Lemma Parse
यथा यथा pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
गुप्तस्य गुप् pos=va,g=m,c=6,n=s,f=part
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
विपत्तिः विपत्ति pos=n,g=f,c=1,n=s
परिभेदो परिभेद pos=n,g=m,c=1,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot