Original

न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।केन मे दुष्कृतेनाद्य बाल एव ममात्मजः ।अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् ॥ ७ ॥

Segmented

न स्मरामि अनृतम् हि उक्तम् न च हिंसाम् स्मरामि अहम् केन मे दुष्कृतेन अद्य बाल एव मे आत्मजः अकृत्वा पितृकार्याणि नीतो वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अनृतम् अनृत pos=n,g=n,c=2,n=s
हि हि pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
pos=i
pos=i
हिंसाम् हिंसा pos=n,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
केन pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दुष्कृतेन दुष्कृत pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अकृत्वा अकृत्वा pos=i
पितृकार्याणि पितृकार्य pos=n,g=n,c=2,n=p
नीतो नी pos=va,g=m,c=1,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s