Original

रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः ।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥

Segmented

रुदन् बहुविधा वाचः स्नेह-अक्षर-समन्विताः असकृत् पुत्र पुत्र इति वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
बहुविधा बहुविध pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
स्नेह स्नेह pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
समन्विताः समन्वित pos=a,g=f,c=2,n=p
असकृत् असकृत् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i