Original

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥

Segmented

प्रस्थाप्य तु स शत्रुघ्नम् भ्रातृभ्याम् सह राघवः प्रमुमोद सुखी राज्यम् धर्मेण परिपालयन्

Analysis

Word Lemma Parse
प्रस्थाप्य प्रस्थापय् pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
सह सह pos=i
राघवः राघव pos=n,g=m,c=1,n=s
प्रमुमोद प्रमुद् pos=v,p=3,n=s,l=lit
सुखी सुखिन् pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part