Original

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।हतः पुरुषशार्दूल वरं वरय राघव ॥ २ ॥

Segmented

दिष्ट्या ते विजयो वत्स दिष्ट्या लवण-राक्षसः हतः पुरुष-शार्दूल वरम् वरय राघव

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
विजयो विजय pos=n,g=m,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
लवण लवण pos=n,comp=y
राक्षसः राक्षस pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s