Original

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।शोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः ॥ ११ ॥

Segmented

अर्धचन्द्र-प्रतीकाशा यमुना-तीर-शोभिता शोभिता गृह-मुख्यैः च शोभिता चत्वर-आपणैः

Analysis

Word Lemma Parse
अर्धचन्द्र अर्धचन्द्र pos=n,comp=y
प्रतीकाशा प्रतीकाश pos=n,g=f,c=1,n=s
यमुना यमुना pos=n,comp=y
तीर तीर pos=n,comp=y
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
गृह गृह pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
चत्वर चत्वर pos=n,comp=y
आपणैः आपण pos=n,g=m,c=3,n=p