Original

स ताभ्यां पूजितो राजा स्वागतेनासनेन च ।पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह ॥ ५ ॥

Segmented

स ताभ्याम् पूजितो राजा स्वागतेन आसनेन च पाद्येन फल-मूलैः च सो अपि आस्ते मुनिभिः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
आसनेन आसन pos=n,g=n,c=3,n=s
pos=i
पाद्येन पाद्य pos=n,g=n,c=3,n=s
फल फल pos=n,comp=y
मूलैः मूल pos=n,g=n,c=3,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सह सह pos=i