Original

तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ १९ ॥

Segmented

तत् श्रुत्वा व्याहृतम् वाक्यम् सूतस्य परम-अद्भुतम् प्रहर्षम् अतुलम् लेभे साधु साधु इति च अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan