Original

समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः ।राजवंशांश्च काकुत्स्थो बहून्संस्थापयिष्यति ॥ १४ ॥

Segmented

समृद्धैः हयमेधैः च इष्ट्वा पर-पुरञ्जयः राज-वंशान् च काकुत्स्थो बहून् संस्थापयिष्यति

Analysis

Word Lemma Parse
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
हयमेधैः हयमेध pos=n,g=m,c=3,n=p
pos=i
इष्ट्वा यज् pos=vi
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
pos=i
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
संस्थापयिष्यति संस्थापय् pos=v,p=3,n=s,l=lrt