Original

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ ९ ॥

Segmented

अन्तरात्मा च मे वेत्ति सीताम् शुद्धाम् यशस्विनीम् ततो गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः

Analysis

Word Lemma Parse
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
शुद्धाम् शुध् pos=va,g=f,c=2,n=s,f=part
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
ततो ततस् pos=i
गृहीत्वा ग्रह् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part