Original

जानासि हि यथा सौम्य दण्डके विजने वने ।रावणेन हृता सीता स च विध्वंसितो मया ॥ ५ ॥

Segmented

जानासि हि यथा सौम्य दण्डके विजने वने रावणेन हृता सीता स च विध्वंसितो मया

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
सौम्य सौम्य pos=n,g=m,c=8,n=s
दण्डके दण्डक pos=n,g=m,c=7,n=s
विजने विजन pos=a,g=m,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
विध्वंसितो विध्वंसय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s