Original

शापिताश्च मया यूयं भुजाभ्यां जीवितेन च ।ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ॥ १९ ॥

Segmented

शापिताः च मया यूयम् भुजाभ्याम् जीवितेन च ये माम् वाक्य-अन्तरे ब्रूयुः अनुनेतुम् कथंचन

Analysis

Word Lemma Parse
शापिताः शापय् pos=va,g=m,c=1,n=p,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
जीवितेन जीवित pos=n,g=n,c=3,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
वाक्य वाक्य pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
अनुनेतुम् अनुनी pos=vi
कथंचन कथंचन pos=i