Original

गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः ।आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ॥ १६ ॥

Segmented

गङ्गायाः तु परे पारे वाल्मीकेः सु महात्मनः आश्रमो दिव्य-संकाशः तमसा-तीरम् आश्रितः

Analysis

Word Lemma Parse
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
तु तु pos=i
परे पर pos=n,g=m,c=7,n=s
पारे पार pos=n,g=m,c=7,n=s
वाल्मीकेः वाल्मीकि pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तमसा तमसा pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part