Original

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १५ ॥

Segmented

श्वस् त्वम् प्रभाते सौमित्रे सुमन्त्र-अधिष्ठितम् रथम् आरुह्य सीताम् आरोप्य विषय-अन्ते समुत्सृज

Analysis

Word Lemma Parse
श्वस् श्वस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
सुमन्त्र सुमन्त्र pos=n,comp=y
अधिष्ठितम् अधिष्ठा pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
आरोप्य आरोपय् pos=vi
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुत्सृज समुत्सृज् pos=v,p=2,n=s,l=lot