Original

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ १ ॥

Segmented

तेषाम् समुपविष्टानाम् सर्वेषाम् दीन-चेतसाम् उवाच वाक्यम् काकुत्स्थो मुखेन परिशुष्यता

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समुपविष्टानाम् समुपविश् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
दीन दीन pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part