Original

तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः ।शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः ॥ ९ ॥

Segmented

तत्र तत्र वन-उद्देशे वैडूर्य-मणि-संनिभैः शाद्वलैः परम-उपेताः पुष्पित-द्रुम-संयुत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
शाद्वलैः शाद्वल pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
उपेताः उपे pos=va,g=f,c=1,n=p,f=part
पुष्पित पुष्पित pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
संयुत संयुत pos=a,g=f,c=1,n=p