Original

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ॥ ६ ॥

Segmented

शातकुम्भ-निभाः केचित् केचिद् अग्नि-शिखा-उपमाः नीलाञ्जन-निभाः च अन्ये भान्ति तत्र स्म पादपाः

Analysis

Word Lemma Parse
शातकुम्भ शातकुम्भ pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
नीलाञ्जन नीलाञ्जन pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
स्म स्म pos=i
पादपाः पादप pos=n,g=m,c=1,n=p