Original

कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः ॥ ५ ॥

Segmented

कोकिलैः भृङ्गराजैः च नाना वर्णैः च पक्षिभिः शोभिताम् शतशस् चित्रैः चूत-वृक्ष-अवतंसकैः

Analysis

Word Lemma Parse
कोकिलैः कोकिल pos=n,g=m,c=3,n=p
भृङ्गराजैः भृङ्गराज pos=n,g=m,c=3,n=p
pos=i
नाना नाना pos=i
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part
शतशस् शतशस् pos=i
चित्रैः चित्र pos=a,g=m,c=3,n=p
चूत चूत pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
अवतंसकैः अवतंसक pos=n,g=m,c=3,n=p