Original

प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् ।तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ २३ ॥

Segmented

प्रहसन्ती तु वैदेही रामम् वाक्यम् अथ अब्रवीत् तपः-वनानि पुण्यानि द्रष्टुम् इच्छामि राघव

Analysis

Word Lemma Parse
प्रहसन्ती प्रहस् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s