Original

मांसानि च विचित्राणि फलानि विविधानि च ।रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ॥ १४ ॥

Segmented

मांसानि च विचित्राणि फलानि विविधानि च रामस्य अभ्यवहार-अर्थम् किंकराः तूर्णम् आहरन्

Analysis

Word Lemma Parse
मांसानि मांस pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
अभ्यवहार अभ्यवहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किंकराः किंकर pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
आहरन् आहृ pos=v,p=3,n=p,l=lan