Original

सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम् ।पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् ॥ १३ ॥

Segmented

सीताम् संगृह्य बाहुभ्याम् मधुमैरेयम् उत्तमम् पाययामास काकुत्स्थः शचीम् इन्द्रो यथा अमृतम्

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
संगृह्य संग्रह् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
मधुमैरेयम् मधुमैरेय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
पाययामास पायय् pos=v,p=3,n=s,l=lit
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
शचीम् शची pos=n,g=f,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s