Original

स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥

Segmented

स विसृज्य ततो रामः पुष्पकम् हेम-भूषितम् प्रविवेश महा-बाहुः अशोक-वनिकाम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
तदा तदा pos=i