Original

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः ॥ ६ ॥

Segmented

एताः च अन्याः च राजानः कथाः तत्र सहस्रशः कथयन्तः स्व-राष्ट्राणि विविशुः ते महा-रथाः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
कथाः कथा pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p