Original

ऊचुश्चैव महीपाला बलदर्पसमन्विताः ।न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥

Segmented

ऊचुः च एव महीपाला बल-दर्प-समन्विताः न नाम रावणम् युद्धे पश्यामः पुरतः स्थितम्

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
महीपाला महीपाल pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
दर्प दर्प pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
pos=i
नाम नाम pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पश्यामः दृश् pos=v,p=1,n=p,l=lat
पुरतः पुरतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part