Original

ततस्तु हृततेजौजा महर्षिवचनौजसा ।एषो श्रमाणि नात्येति मृदुभावगतश्चरन् ॥ ३४ ॥

Segmented

ततस् तु हृत-तेज-ओजाः महा-ऋषि-वचन-ओजसा न अत्येति मृदु-भाव-गतः चरन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
हृत हृ pos=va,comp=y,f=part
तेज तेज pos=n,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
वचन वचन pos=n,comp=y
ओजसा ओजस् pos=n,g=n,c=3,n=s
pos=i
अत्येति अती pos=v,p=3,n=s,l=lat
मृदु मृदु pos=a,comp=y
भाव भाव pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part