Original

अमित्राणां भयकरो मित्राणामभयंकरः ।अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः ॥ २३ ॥

Segmented

अमित्राणाम् भय-करः मित्राणाम् अभयंकरः अजेयो भविता ते ऽत्र पुत्रो मारुत मारुतिः

Analysis

Word Lemma Parse
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
अजेयो अजेय pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मारुत मारुत pos=n,g=m,c=8,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s