Original

गदेयं मामिका नैनं संयुगेषु वधिष्यति ।इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ १७ ॥

Segmented

गदा इयम् मामिका न एनम् संयुगेषु वधिष्यति इति एवम् वर-दः प्राह तदा हि एक-अक्षि-पिङ्गलः

Analysis

Word Lemma Parse
गदा गदा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मामिका मामक pos=a,g=f,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संयुगेषु संयुग pos=n,g=n,c=7,n=p
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
हि हि pos=i
एक एक pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
पिङ्गलः पिङ्गल pos=a,g=m,c=1,n=s