Original

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ॥ १४ ॥

Segmented

यदा तु शास्त्राणि अधी शक्तिः अस्य भविष्यति तदा अस्य शास्त्रम् दास्यामि येन वाग्मी भविष्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
अधी अधी pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
येन यद् pos=n,g=n,c=3,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt