Original

ततः सहस्रनयनः प्रीतिरक्तः शुभाननः ।कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् ॥ १० ॥

Segmented

ततः सहस्रनयनः प्रीति-रक्तः शुभ-आननः कुशेशय-मयीम् मालाम् समुत्क्षिप्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्रनयनः सहस्रनयन pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
रक्तः रञ्ज् pos=va,g=m,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
कुशेशय कुशेशय pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan