Original

अद्यैव च परित्यक्तं वायुना जगदायुषा ।अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ६२ ॥

Segmented

अद्य एव च परित्यक्तम् वायुना जगद् आयुषा अद्य एव इमे निरुच्छ्वासाः काष्ठ-कुड्य-उपमाः स्थिताः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
pos=i
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
वायुना वायु pos=n,g=m,c=3,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
आयुषा आयुस् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
एव एव pos=i
इमे इदम् pos=n,g=m,c=1,n=p
निरुच्छ्वासाः निरुच्छ्वास pos=a,g=m,c=1,n=p
काष्ठ काष्ठ pos=n,comp=y
कुड्य कुड्य pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part