Original

अशरीरः शरीरेषु वायुश्चरति पालयन् ।शरीरं हि विना वायुं समतां याति रेणुभिः ॥ ६० ॥

Segmented

अशरीरः शरीरेषु वायुः चरति पालयन् शरीरम् हि विना वायुम् सम-ताम् याति रेणुभिः

Analysis

Word Lemma Parse
अशरीरः अशरीर pos=a,g=m,c=1,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
वायुः वायु pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
हि हि pos=i
विना विना pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
रेणुभिः रेणु pos=n,g=m,c=3,n=p