Original

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।कारणादिति तानुक्त्वा प्रजाः पुनरभाषत ॥ ५७ ॥

Segmented

एतत् प्रजानाम् श्रुत्वा तु प्रजानाथः प्रजापतिः कारणाद् इति तान् उक्त्वा प्रजाः पुनः अभाषत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
श्रुत्वा श्रु pos=vi
तु तु pos=i
प्रजानाथः प्रजानाथ pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
उक्त्वा वच् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan