Original

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ॥ ५५ ॥

Segmented

रुरोध दुःखम् जनयन्न् अन्तःपुर इव स्त्रियः तस्मात् त्वाम् शरणम् प्राप्ता वायुना उपहताः विभो

Analysis

Word Lemma Parse
रुरोध रुध् pos=v,p=3,n=s,l=lit
दुःखम् दुःख pos=n,g=n,c=2,n=s
जनयन्न् जनय् pos=va,g=m,c=1,n=s,f=part
अन्तःपुर अन्तःपुर pos=n,g=n,c=7,n=s
इव इव pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
तस्मात् तस्मात् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
वायुना वायु pos=n,g=m,c=3,n=s
उपहताः उपहन् pos=va,g=m,c=1,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s