Original

त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५४ ॥

Segmented

त्वया दत्तो ऽयम् अस्माकम् आयुषः पवनः पतिः सो ऽस्मान् प्राणेश्वरो भूत्वा कस्माद् एषो ऽद्य सत्तम

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
आयुषः आयुस् pos=n,g=n,c=6,n=s
पवनः पवन pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
प्राणेश्वरो प्राणेश्वर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
कस्माद् कस्मात् pos=i
एषो एतद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s