Original

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे ॥ ५० ॥

Segmented

वायु-प्रकोपात् भूतानि निरुच्छ्वासानि सर्वतः संधिभिः भज्यमानानि काष्ठ-भूतानि जज्ञिरे

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
प्रकोपात् प्रकोप pos=n,g=m,c=5,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
निरुच्छ्वासानि निरुच्छ्वास pos=a,g=n,c=1,n=p
सर्वतः सर्वतस् pos=i
संधिभिः संधि pos=n,g=m,c=3,n=p
भज्यमानानि भञ्ज् pos=va,g=n,c=1,n=p,f=part
काष्ठ काष्ठ pos=n,comp=y
भूतानि भू pos=va,g=n,c=1,n=p,f=part
जज्ञिरे जन् pos=v,p=3,n=p,l=lit