Original

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा ।दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा ॥ ५ ॥

Segmented

धर्षयित्वा पुरीम् लङ्काम् रावण-अन्तःपुरम् तथा दृष्ट्वा संभाषिता च अपि सीता विश्वासिता तथा

Analysis

Word Lemma Parse
धर्षयित्वा धर्षय् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
संभाषिता संभाषय् pos=va,g=f,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सीता सीता pos=n,g=f,c=1,n=s
विश्वासिता विश्वासय् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i