Original

एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥

Segmented

एवम् आधावमानम् तु न अति क्रुद्धः शचीपतिः हस्त-अन्तेन अतिमुक्तेन कुलिशेन अभ्यताडयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आधावमानम् आधाव् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
pos=i
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
हस्त हस्त pos=n,comp=y
अन्तेन अन्त pos=n,g=m,c=3,n=s
अतिमुक्तेन अतिमुच् pos=va,g=m,c=3,n=s,f=part
कुलिशेन कुलिश pos=n,g=n,c=3,n=s
अभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan