Original

तदास्य धावतो रूपमैरावतजिघृक्षया ।मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥

Segmented

तदा अस्य धावतो रूपम् ऐरावत-जिघृक्षया मुहूर्तम् अभवद् घोरम् इन्द्र-अग्न्योः इव भास्वरम्

Analysis

Word Lemma Parse
तदा तदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धावतो धाव् pos=va,g=m,c=6,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
ऐरावत ऐरावत pos=n,comp=y
जिघृक्षया जिघृक्षा pos=n,g=f,c=3,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
अग्न्योः अग्नि pos=n,g=m,c=6,n=d
इव इव pos=i
भास्वरम् भास्वर pos=a,g=n,c=1,n=s