Original

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ३८ ॥

Segmented

इन्द्रः करीन्द्रम् आरुह्य राहुम् कृत्वा पुरःसरम् प्रायाद् यत्र अभवत् सूर्यः सह अनेन हनूमता

Analysis

Word Lemma Parse
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
करीन्द्रम् करीन्द्र pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
राहुम् राहु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पुरःसरम् पुरःसर pos=a,g=m,c=2,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सह सह pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
हनूमता हनुमन्त् pos=n,g=,c=3,n=s