Original

स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् ॥ ३६ ॥

Segmented

स राहोः वचनम् श्रुत्वा वासवः संभ्रम-अन्वितः उत्पपात आसनम् हित्वा उद्वहन् काञ्चन-स्रजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राहोः राहु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासवः वासव pos=n,g=m,c=1,n=s
संभ्रम सम्भ्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
आसनम् आसन pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
काञ्चन काञ्चन pos=n,comp=y
स्रजम् स्रज् pos=n,g=f,c=2,n=s