Original

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ३० ॥

Segmented

शिशुः एष तु अदोष-ज्ञः इति मत्वा दिवाकरः कार्यम् च अत्र समायत्तम् इति एवम् न ददाह सः

Analysis

Word Lemma Parse
शिशुः शिशु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
अदोष अदोष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अत्र अत्र pos=i
समायत्तम् समायत् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
pos=i
ददाह दह् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s