Original

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥

Segmented

शौर्यम् दाक्ष्यम् बलम् धैर्यम् प्राज्ञ-ता नय-साधनम् विक्रमः च प्रभावः च हनूमति कृत-आलयाः

Analysis

Word Lemma Parse
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नय नय pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
हनूमति हनुमन्त् pos=n,g=,c=7,n=s
कृत कृ pos=va,comp=y,f=part
आलयाः आलय pos=n,g=m,c=1,n=p