Original

ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।ददृशे फललोभाच्च उत्पपात रविं प्रति ॥ २३ ॥

Segmented

विवस्वन्तम् जपा-पुष्प-उत्कर-उपमम् ददृशे फल-लोभात् च उत्पपात रविम् प्रति

Analysis

Word Lemma Parse
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
जपा जपा pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
फल फल pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
रविम् रवि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i