Original

तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता ।जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥

Segmented

तस्य भार्या बभूव इष्टा हि अञ्जना इति परिश्रुता जनयामास तस्याम् वै वायुः आत्मजम् उत्तमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अञ्जना अञ्जना pos=n,g=f,c=1,n=s
इति इति pos=i
परिश्रुता परिश्रु pos=va,g=f,c=1,n=s,f=part
जनयामास जनय् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
वै वै pos=i
वायुः वायु pos=n,g=m,c=1,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s