Original

किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया ।तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥

Segmented

किम् अर्थम् वाली च एतेन सुग्रीव-प्रिय-काम्या तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
सुग्रीव सुग्रीव pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
तदा तदा pos=i
वैरे वैर pos=n,g=n,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=n,c=7,n=s,f=part
pos=i
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
वीरुधो वीरुध् pos=n,g=f,c=1,n=p
यथा यथा pos=i