Original

सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् ।प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥

Segmented

सो अमरावती-संकाशाम् हृष्ट-पुः-जन-आवृताम् प्रविवेश पुरीम् ब्रह्मा इन्द्रस्य इव अमरावतीम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अमरावती अमरावती pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s